Original

चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः ।प्रसक्तमभ्यवर्षन्त शरवर्षाणि भागशः ॥ ३२ ॥

Segmented

चेकितानम् हतम् दृष्ट्वा पाण्डवानाम् महा-रथाः प्रसक्तम् अभ्यवर्षन्त शर-वर्षाणि भागशः

Analysis

Word Lemma Parse
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रसक्तम् प्रसक्तम् pos=i
अभ्यवर्षन्त अभिवृष् pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
भागशः भागशस् pos=i