Original

स पपात रथोपस्थे तव पुत्रेण ताडितः ।रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः ॥ ३१ ॥

Segmented

स पपात रथोपस्थे तव पुत्रेण ताडितः रुधिर-ओघ-परिक्लिन्नः प्रविश्य विपुलम् तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिक्लिन्नः परिक्लिद् pos=va,g=m,c=1,n=s,f=part
प्रविश्य प्रविश् pos=vi
विपुलम् विपुल pos=a,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s