Original

तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ ।प्रासेन चेकितानं वै विव्याध हृदये भृशम् ॥ ३० ॥

Segmented

तेषाम् आपतताम् तूर्णम् पुत्रः ते भरत-ऋषभ प्रासेन चेकितानम् वै विव्याध हृदये भृशम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
तूर्णम् तूर्णम् pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रासेन प्रास pos=n,g=m,c=3,n=s
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
वै वै pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i