Original

सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् ।जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥ ३ ॥

Segmented

स शूलम् इव हर्यक्षम् वने मत्तम् इव द्विपम् जवेन अभ्यपतत् भीमः प्रगृह्य महतीम् गदाम्

Analysis

Word Lemma Parse
pos=i
शूलम् शूल pos=n,g=n,c=2,n=s
इव इव pos=i
हर्यक्षम् हर्यक्ष pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s
जवेन जव pos=n,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
भीमः भीम pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s