Original

तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः ।प्रययुः सिंहनादेन दुर्योधनवधेप्सया ॥ २९ ॥

Segmented

तद् अनीकम् अभिप्रेक्ष्य ततस् ते पाण्डु-नन्दनाः प्रययुः सिंहनादेन दुर्योधन-वध-ईप्सया

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
दुर्योधन दुर्योधन pos=n,comp=y
वध वध pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s