Original

भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः ।अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ॥ २८ ॥

Segmented

भुजौ उच्छ्रित्य शस्त्रम् च शब्देन महता ततः अभ्यद्रवन् महा-राज दुर्योधन-पुरोगमाः

Analysis

Word Lemma Parse
भुजौ भुज pos=n,g=m,c=2,n=d
उच्छ्रित्य उच्छ्रि pos=vi
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
ततः ततस् pos=i
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p