Original

ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः ।नानावादित्रशब्देन पाण्डुसेनामयोधयन् ॥ २७ ॥

Segmented

ततस् तु तावकाः शूरा नाना शस्त्र-समायुताः नाना वादित्र-शब्देन पाण्डु-सेनाम् अयोधयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
समायुताः समायुत pos=a,g=m,c=1,n=p
नाना नाना pos=i
वादित्र वादित्र pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
पाण्डु पाण्डु pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
अयोधयन् योधय् pos=v,p=3,n=p,l=lan