Original

क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः ।भीमसेनो गदापाणिः समाह्वयत मद्रपम् ॥ २६ ॥

Segmented

क्षीब-वत् विह्वल-त्वात् तु निमेषात् पुनः उत्थितः भीमसेनो गदा-पाणिः समाह्वयत मद्रपम्

Analysis

Word Lemma Parse
क्षीब क्षीब pos=a,comp=y
वत् वत् pos=i
विह्वल विह्वल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
निमेषात् निमेष pos=n,g=m,c=5,n=s
पुनः पुनर् pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
समाह्वयत समाह्वा pos=v,p=3,n=s,l=lan
मद्रपम् मद्रप pos=n,g=m,c=2,n=s