Original

ततः सगदमारोप्य मद्राणामृषभं रथे ।अपोवाह कृपः शल्यं तूर्णमायोधनादपि ॥ २५ ॥

Segmented

ततः स गदम् आरोप्य मद्राणाम् ऋषभम् रथे अपोवाह कृपः शल्यम् तूर्णम् आयोधनाद् अपि

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
गदम् गदा pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
रथे रथ pos=n,g=m,c=7,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
कृपः कृप pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
आयोधनाद् आयोधन pos=n,g=n,c=5,n=s
अपि अपि pos=i