Original

उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन् ।भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ ॥ २४ ॥

Segmented

उभयोः सेनयोः वीराः तदा हाहा-कृतः ऽभवन् भृशम् मर्मणि अभिहतौ उभौ आस्ताम् सु विह्वलौ

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयोः सेना pos=n,g=f,c=6,n=d
वीराः वीर pos=n,g=m,c=1,n=p
तदा तदा pos=i
हाहा हाहा pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
भृशम् भृशम् pos=i
मर्मणि मर्मन् pos=n,g=n,c=7,n=s
अभिहतौ अभिहन् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
आस्ताम् आस् pos=v,p=3,n=s,l=lot
सु सु pos=i
विह्वलौ विह्वल pos=a,g=m,c=1,n=d