Original

तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ ।युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव ॥ २३ ॥

Segmented

तौ परस्पर-वेगात् च गदाभ्याम् च भृश-आहतौ युगपत् पेततुः वीरौ उभौ इन्द्र-ध्वजौ इव

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
वेगात् वेग pos=n,g=m,c=5,n=s
pos=i
गदाभ्याम् गदा pos=n,g=f,c=3,n=d
pos=i
भृश भृश pos=a,comp=y
आहतौ आहन् pos=va,g=m,c=1,n=d,f=part
युगपत् युगपद् pos=i
पेततुः पत् pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
इन्द्र इन्द्र pos=n,comp=y
ध्वजौ ध्वज pos=n,g=m,c=1,n=d
इव इव pos=i