Original

अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ ।तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ ॥ २२ ॥

Segmented

अथ उद्यत्य गदे घोरे स शृङ्गौ इव पर्वतौ तौ आजघ्नतुः अन्योन्यम् यथा भूमिचले ऽचलौ

Analysis

Word Lemma Parse
अथ अथ pos=i
उद्यत्य उद्यम् pos=vi
गदे गदा pos=n,g=f,c=2,n=d
घोरे घोर pos=a,g=f,c=2,n=d
pos=i
शृङ्गौ शृङ्ग pos=n,g=m,c=1,n=d
इव इव pos=i
पर्वतौ पर्वत pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
आजघ्नतुः आहन् pos=v,p=3,n=d,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
यथा यथा pos=i
भूमिचले भूमिचल pos=n,g=m,c=7,n=s
ऽचलौ अचल pos=n,g=m,c=1,n=d