Original

अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तयोः ।उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः ॥ २० ॥

Segmented

अथ अभ्येत्य पदानि अष्टौ संनिपातो ऽभवत् तयोः उद्यम्य लोह-दण्डाभ्याम् अतिमानुष-कर्मन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अभ्येत्य अभ्ये pos=vi
पदानि पद pos=n,g=n,c=2,n=p
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
संनिपातो संनिपात pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
उद्यम्य उद्यम् pos=vi
लोह लोह pos=n,comp=y
दण्डाभ्याम् दण्ड pos=n,g=m,c=3,n=d
अतिमानुष अतिमानुष pos=a,comp=y
कर्मन् कर्मन् pos=n,g=m,c=6,n=d