Original

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः ।गदानिपातसंह्रादो वज्रयोरिव निस्वनः ॥ १८ ॥

Segmented

शुश्रुवे दिक्षु सर्वासु तयोः पुरुष-सिंहयोः गदा-निपात-संह्रादः वज्रयोः इव निस्वनः

Analysis

Word Lemma Parse
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
तयोः तद् pos=n,g=m,c=6,n=d
पुरुष पुरुष pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
गदा गदा pos=n,comp=y
निपात निपात pos=n,comp=y
संह्रादः संह्राद pos=n,g=m,c=1,n=s
वज्रयोः वज्र pos=n,g=m,c=6,n=d
इव इव pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s