Original

तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः ।शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः ॥ १७ ॥

Segmented

तथा भीम-गदा-वेगैः ताड्यमानो मुहुः मुहुः शल्यो न विव्यथे राजन् दन्तिना इव आहतः गिरिः

Analysis

Word Lemma Parse
तथा तथा pos=i
भीम भीम pos=n,comp=y
गदा गदा pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
ताड्यमानो ताडय् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
दन्तिना दन्तिन् pos=n,g=m,c=3,n=s
इव इव pos=i
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
गिरिः गिरि pos=n,g=m,c=1,n=s