Original

गदया मद्रराजेन सव्यदक्षिणमाहतः ।भीमसेनो महाबाहुर्न चचालाचलो यथा ॥ १६ ॥

Segmented

गदया मद्र-राजेन सव्य-दक्षिणम् आहतः भीमसेनो महा-बाहुः न चचाल अचलः यथा

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
मद्र मद्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
अचलः अचल pos=n,g=m,c=1,n=s
यथा यथा pos=i