Original

दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ ।तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः ॥ १४ ॥

Segmented

दन्तैः इव महा-नागौ शृङ्गैः इव महा-ऋषभौ तोत्त्रैः इव तदा अन्योन्यम् गदा-अग्राभ्याम् निजघ्नतुः

Analysis

Word Lemma Parse
दन्तैः दन्त pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
नागौ नाग pos=n,g=m,c=1,n=d
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
तोत्त्रैः तोत्त्र pos=n,g=n,c=3,n=p
इव इव pos=i
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
गदा गदा pos=n,comp=y
अग्राभ्याम् अग्र pos=n,g=n,c=3,n=d
निजघ्नतुः निहन् pos=v,p=3,n=d,l=lit