Original

तथा भीमेन शल्यस्य ताडिता गदया गदा ।अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् ॥ १३ ॥

Segmented

तथा भीमेन शल्यस्य ताडिता गदया गदा अङ्गार-वर्षम् मुमुचे तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तथा तथा pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
ताडिता ताडय् pos=va,g=f,c=1,n=s,f=part
गदया गदा pos=n,g=f,c=3,n=s
गदा गदा pos=n,g=f,c=1,n=s
अङ्गार अङ्गार pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
मुमुचे मुच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan