Original

ताडिता मद्रराजेन भीमस्य गदया गदा ।दीप्यमानेव वै राजन्ससृजे पावकार्चिषः ॥ १२ ॥

Segmented

ताडिता मद्र-राजेन भीमस्य गदया गदा दीप्यमाना इव वै राजन् ससृजे पावक-अर्चिषः

Analysis

Word Lemma Parse
ताडिता ताडय् pos=va,g=f,c=1,n=s,f=part
मद्र मद्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
गदया गदा pos=n,g=f,c=3,n=s
गदा गदा pos=n,g=f,c=1,n=s
दीप्यमाना दीप् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
वै वै pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ससृजे सृज् pos=v,p=3,n=s,l=lit
पावक पावक pos=n,comp=y
अर्चिषः अर्चिस् pos=n,g=f,c=2,n=p