Original

तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी ।अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा ॥ १० ॥

Segmented

तप्त-हेम-मयैः शुभ्रैः बभूव भय-वर्धनी अग्नि-ज्वाला इव आविद्धा पट्टैः शल्यस्य सा गदा

Analysis

Word Lemma Parse
तप्त तप् pos=va,comp=y,f=part
हेम हेमन् pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
शुभ्रैः शुभ्र pos=a,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
भय भय pos=n,comp=y
वर्धनी वर्धन pos=a,g=f,c=1,n=s
अग्नि अग्नि pos=n,comp=y
ज्वाला ज्वाला pos=n,g=m,c=3,n=p
इव इव pos=i
आविद्धा आव्यध् pos=va,g=f,c=1,n=s,f=part
पट्टैः पट्ट pos=n,g=m,c=3,n=p
शल्यस्य शल्य pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s