Original

संजय उवाच ।पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् ।आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः ॥ १ ॥

Segmented

संजय उवाच पतितम् प्रेक्ष्य यन्तारम् शल्यः सर्व-आयसीम् गदाम् आदाय तरसा राजन् तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आयसीम् आयस pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s