Original

बलिभिः पाण्डवैर्दृप्तैर्लब्धलक्षैः प्रहारिभिः ।कौरव्यसीदत्पृतना मृगीवाग्निसमाकुला ॥ ९ ॥

Segmented

बलिभिः पाण्डवैः दृप्तैः लब्धलक्षैः प्रहारिभिः कौरवा असीदत् पृतना मृगी इव अग्नि-समाकुला

Analysis

Word Lemma Parse
बलिभिः बलिन् pos=a,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
दृप्तैः दृप् pos=va,g=m,c=3,n=p,f=part
लब्धलक्षैः लब्धलक्ष pos=a,g=m,c=3,n=p
प्रहारिभिः प्रहारिन् pos=a,g=m,c=3,n=p
कौरवा कौरव pos=a,g=f,c=1,n=s
असीदत् सद् pos=v,p=3,n=s,l=lan
पृतना पृतना pos=n,g=f,c=1,n=s
मृगी मृगी pos=n,g=f,c=1,n=s
इव इव pos=i
अग्नि अग्नि pos=n,comp=y
समाकुला समाकुल pos=a,g=f,c=1,n=s