Original

लब्धलक्षाः परे राजन्रक्षिताश्च महात्मना ।अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् ॥ ८ ॥

Segmented

लब्धलक्षाः परे राजन् रक्षिताः च महात्मना अयोधयन् ते बलम् मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
लब्धलक्षाः लब्धलक्ष pos=a,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अयोधयन् योधय् pos=v,p=3,n=p,l=lan
ते त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s