Original

तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे ।पूर्वाह्णे चैव संप्राप्ते भास्करोदयनं प्रति ॥ ७ ॥

Segmented

तस्मिन् तथा वर्तमाने युद्धे भीरु-भय-आवहे पूर्वाह्णे च एव सम्प्राप्ते भास्कर-उदयनम् प्रति

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तथा तथा pos=i
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
भीरु भीरु pos=a,comp=y
भय भय pos=n,comp=y
आवहे आवह pos=a,g=n,c=7,n=s
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
भास्कर भास्कर pos=n,comp=y
उदयनम् उदयन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i