Original

पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः ।तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् ॥ ६ ॥

Segmented

पाण्डवाः तावकम् सैन्यम् व्यधमत् निशितैः शरैः तथा एव तावका योधा जघ्नुः पाण्डव-सैनिकान्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तावकम् तावक pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
तथा तथा pos=i
एव एव pos=i
तावका तावक pos=a,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
पाण्डव पाण्डव pos=n,comp=y
सैनिकान् सैनिक pos=n,g=m,c=2,n=p