Original

ततः सुमनसः पार्था भीमसेनमपूजयन् ।तद्दृष्ट्वा कर्म संग्रामे घोरमक्लिष्टकर्मणः ॥ ५६ ॥

Segmented

ततः सुमनसः पार्था भीमसेनम् अपूजयन् तद् दृष्ट्वा कर्म संग्रामे घोरम् अक्लिष्ट-कर्मणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुमनसः सुमनस् pos=a,g=m,c=1,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s