Original

स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः ।पपाताभिमुखो दीनो मद्रराजस्त्वपाक्रमत् ॥ ५४ ॥

Segmented

स भिन्न-वर्मा रुधिरम् वमन् वित्रस्त-मानसः पपात अभिमुखः दीनो मद्र-राजः तु अपाक्रमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
वर्मा वर्मन् pos=n,g=m,c=1,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
वमन् वम् pos=va,g=m,c=1,n=s,f=part
वित्रस्त वित्रस् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
अपाक्रमत् अपक्रम् pos=v,p=3,n=s,l=lun