Original

ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् ।निचखान नदन्वीरो वर्म भित्त्वा च सोऽभ्यगात् ॥ ५२ ॥

Segmented

ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् निचखान नदन् वीरो वर्म भित्त्वा च सो ऽभ्यगात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पीने पीन pos=a,g=n,c=7,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
तोमरम् तोमर pos=n,g=m,c=2,n=s
निचखान निखन् pos=v,p=3,n=s,l=lit
नदन् नद् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यगात् अभिगा pos=v,p=3,n=s,l=lun