Original

गदया युद्धकुशलस्तया दारुणनादया ।पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् ॥ ५१ ॥

Segmented

गदया युद्ध-कुशलः तया दारुण-नादया पोथयामास शल्यस्य चतुरो अश्वान् महा-जवान्

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
युद्ध युद्ध pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
दारुण दारुण pos=a,comp=y
नादया नाद pos=n,g=f,c=3,n=s
पोथयामास पोथय् pos=v,p=3,n=s,l=lit
शल्यस्य शल्य pos=n,g=m,c=6,n=s
चतुरो चतुर् pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p