Original

तां वज्रमणिरत्नौघामष्टाश्रिं वज्रगौरवाम् ।समुद्यम्य महाबाहुः शल्यमभ्यद्रवद्रणे ॥ ५० ॥

Segmented

ताम् वज्र-मणि-रत्न-ओघाम् अष्ट-अश्राम् वज्र-गौरवाम् समुद्यम्य महा-बाहुः शल्यम् अभ्यद्रवद् रणे

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
वज्र वज्र pos=n,comp=y
मणि मणि pos=n,comp=y
रत्न रत्न pos=n,comp=y
ओघाम् ओघ pos=n,g=f,c=2,n=s
अष्ट अष्टन् pos=n,comp=y
अश्राम् अस्र pos=n,g=f,c=2,n=s
वज्र वज्र pos=n,comp=y
गौरवाम् गौरव pos=n,g=f,c=2,n=s
समुद्यम्य समुद्यम् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s