Original

यया मायाविनो दृप्तान्सुबहून्धनदालये ।जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः ।निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः ॥ ४९ ॥

Segmented

यया मायाविनो दृप्तान् सु बहून् धनद-आलये जघान गुह्यकान् क्रुद्धो मन्दार-अर्थे महा-बलः निवार्यमाणो बहुभिः द्रौपद्याः प्रियम् आस्थितः

Analysis

Word Lemma Parse
यया यद् pos=n,g=f,c=3,n=s
मायाविनो मायाविन् pos=a,g=m,c=2,n=p
दृप्तान् दृप् pos=va,g=m,c=2,n=p,f=part
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
धनद धनद pos=n,comp=y
आलये आलय pos=n,g=m,c=7,n=s
जघान हन् pos=v,p=3,n=s,l=lit
गुह्यकान् गुह्यक pos=n,g=m,c=2,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
मन्दार मन्दार pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
निवार्यमाणो निवारय् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part