Original

चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव ।वसामेदोसृगादिग्धां जिह्वां वैवस्वतीमिव ॥ ४५ ॥

Segmented

चन्दन-अगुरु-पङ्क-अक्ताम् प्रमदाम् ईप्सिताम् इव वसा-मेदः-असृज्-आदिग्धाम् जिह्वाम् वैवस्वतीम् इव

Analysis

Word Lemma Parse
चन्दन चन्दन pos=n,comp=y
अगुरु अगुरु pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
अक्ताम् अञ्ज् pos=va,g=f,c=2,n=s,f=part
प्रमदाम् प्रमदा pos=n,g=f,c=2,n=s
ईप्सिताम् ईप्सय् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
वसा वसा pos=n,comp=y
मेदः मेदस् pos=n,comp=y
असृज् असृज् pos=n,comp=y
आदिग्धाम् आदिह् pos=va,g=f,c=2,n=s,f=part
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
वैवस्वतीम् वैवस्वत pos=a,g=f,c=2,n=s
इव इव pos=i