Original

हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव ।शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयस्मयीम् ॥ ४४ ॥

Segmented

हेम-पट्ट-परिक्षिप्ताम् उल्काम् प्रज्वलिताम् इव शैक्याम् व्यालीम् इव अति उग्राम् वज्र-कल्पाम् अयस्मयीम्

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
पट्ट पट्ट pos=n,comp=y
परिक्षिप्ताम् परिक्षिप् pos=va,g=f,c=2,n=s,f=part
उल्काम् उल्का pos=n,g=f,c=2,n=s
प्रज्वलिताम् प्रज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
शैक्याम् शैक्य pos=a,g=f,c=2,n=s
व्यालीम् व्याली pos=n,g=f,c=2,n=s
इव इव pos=i
अति अति pos=i
उग्राम् उग्र pos=a,g=f,c=2,n=s
वज्र वज्र pos=n,comp=y
कल्पाम् कल्प pos=a,g=f,c=2,n=s
अयस्मयीम् अयस्मय pos=a,g=f,c=2,n=s