Original

तस्य भीमो रणे क्रुद्धः संदष्टदशनच्छदः ।विनाशायाभिसंधाय गदामादत्त वीर्यवान् ॥ ४२ ॥

Segmented

तस्य भीमो रणे क्रुद्धः संदष्ट-दशनच्छदः विनाशाय अभिसंधाय गदाम् आदत्त वीर्यवान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
संदष्ट संदंश् pos=va,comp=y,f=part
दशनच्छदः दशनच्छद pos=n,g=m,c=1,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
अभिसंधाय अभिसंधा pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s