Original

शल्योऽपि राजन्संक्रुद्धो निघ्नन्सोमकपाण्डवान् ।पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् ॥ ४१ ॥

Segmented

शल्यो ऽपि राजन् संक्रुद्धो निघ्नन् सोमक-पाण्डवान् पुनः एव शितैः बाणैः युधिष्ठिरम् अपीडयत्

Analysis

Word Lemma Parse
शल्यो शल्य pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
सोमक सोमक pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
एव एव pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan