Original

द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः ।अविध्यदाचार्यसुतो नातिक्रुद्धः स्मयन्निव ॥ ४० ॥

Segmented

द्रौपदेयान् तथा वीरान् एकैकम् दशभिः शरैः अविध्यद् आचार्य-सुतः न अति क्रुद्धः स्मयन्न् इव

Analysis

Word Lemma Parse
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
तथा तथा pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
एकैकम् एकैक pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
आचार्य आचार्य pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i