Original

हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने ।गाहमानेषु योधेषु परस्परवधैषिषु ॥ ४ ॥

Segmented

हर्षणे युद्ध-शौण्डानाम् भीरूणाम् भय-वर्धने गाहमानेषु योधेषु परस्पर-वध-एषिन्

Analysis

Word Lemma Parse
हर्षणे हर्षण pos=a,g=m,c=7,n=s
युद्ध युद्ध pos=n,comp=y
शौण्डानाम् शौण्ड pos=a,g=m,c=6,n=p
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धने वर्धन pos=a,g=m,c=7,n=s
गाहमानेषु गाह् pos=va,g=m,c=7,n=p,f=part
योधेषु योध pos=n,g=m,c=7,n=p
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिन् एषिन् pos=a,g=m,c=7,n=p