Original

प्रमुखे सहदेवस्य जघानाश्वांश्च मद्रराट् ।ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् ॥ ३८ ॥

Segmented

प्रमुखे सहदेवस्य जघान अश्वान् च मद्र-राज् ततः शल्यस्य तनयम् सहदेवो असिना अवधीत्

Analysis

Word Lemma Parse
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
जघान हन् pos=v,p=3,n=s,l=lit
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
मद्र मद्र pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
शल्यस्य शल्य pos=n,g=m,c=6,n=s
तनयम् तनय pos=n,g=m,c=2,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
असिना असि pos=n,g=m,c=3,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun