Original

ऋश्यवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे ।सोऽवतीर्य रथोपस्थाद्धताश्वः पाण्डुनन्दनः ।कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत ॥ ३७ ॥

Segmented

ऋश्य-वर्णान् जघान अश्वान् भोजो भीमस्य संयुगे सो ऽवतीर्य रथोपस्थात् हत-अश्वः पाण्डु-नन्दनः कालो दण्डम् इव उद्यत्य गदा-पाणिः अयुध्यत

Analysis

Word Lemma Parse
ऋश्य ऋश्य pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
अश्वान् अश्व pos=n,g=m,c=2,n=p
भोजो भोज pos=n,g=m,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवतीर्य अवतृ pos=vi
रथोपस्थात् रथोपस्थ pos=n,g=m,c=5,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यत्य उद्यम् pos=vi
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अयुध्यत युध् pos=v,p=3,n=s,l=lan