Original

दुर्योधनो युधां श्रेष्ठावाहवे केशवार्जुनौ ।समभ्ययादुग्रतेजाः शरैश्चाभ्यहनद्बली ॥ ३५ ॥

Segmented

दुर्योधनो युधाम् श्रेष्ठौ आहवे केशव-अर्जुनौ समभ्ययाद् उग्र-तेजाः शरैः च अभ्यहनत् बली

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=2,n=d
आहवे आहव pos=n,g=m,c=7,n=s
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
समभ्ययाद् समभिया pos=v,p=3,n=s,l=lun
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
बली बलिन् pos=a,g=m,c=1,n=s