Original

धृष्टद्युम्नं कृपः क्रुद्धो बाणवर्षैरपीडयत् ।द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् ॥ ३४ ॥

Segmented

धृष्टद्युम्नम् कृपः क्रुद्धो बाण-वर्षैः अपीडयत् द्रौपदेयान् च शकुनिः यमौ च द्रौणिः अभ्ययात्

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
कृपः कृप pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
बाण बाण pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=2,n=d
pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan