Original

भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः ।बाणवर्षेण महता क्रुद्धरूपमवारयत् ॥ ३३ ॥

Segmented

भीमसेनम् त्रिभिः विद्ध्वा कृतवर्मा शिलीमुखैः बाण-वर्षेण महता क्रुध्-रूपम् अवारयत्

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
बाण बाण pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan