Original

उलूकश्च पतत्री च शकुनिश्चापि सौबलः ।स्मयमानश्च शनकैरश्वत्थामा महारथः ।तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे ॥ ३२ ॥

Segmented

उलूकः च पतत्री च शकुनिः च अपि सौबलः स्मयमानः च शनकैः अश्वत्थामा महा-रथः तव पुत्राः च कार्त्स्न्येन जुगुपुः शल्यम् आहवे

Analysis

Word Lemma Parse
उलूकः उलूक pos=n,g=m,c=1,n=s
pos=i
पतत्री पतत्रिन् pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
स्मयमानः स्मि pos=va,g=m,c=1,n=s,f=part
pos=i
शनकैः शनकैस् pos=i
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
जुगुपुः गुप् pos=v,p=3,n=p,l=lit
शल्यम् शल्य pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s