Original

ततो दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः ।कृतवर्मा कृपश्चैव संक्रुद्धावभ्यधावताम् ॥ ३१ ॥

Segmented

ततो दृष्ट्वा तुद्यमानम् शल्यम् पार्थैः समन्ततः कृतवर्मा कृपः च एव संक्रुद्धौ अभ्यधावताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
तुद्यमानम् तुद् pos=va,g=n,c=2,n=s,f=part
शल्यम् शल्य pos=n,g=m,c=2,n=s
पार्थैः पार्थ pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
अभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan