Original

द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः ।अभ्यवर्षन्महाभागं मेघा इव महीधरम् ॥ ३० ॥

Segmented

द्रौपदेयाः च शत्रुघ्नम् शूरम् आर्तायनिम् शरैः अभ्यवर्षत् महाभागम् मेघा इव महीधरम्

Analysis

Word Lemma Parse
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
आर्तायनिम् आर्तायनि pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
महाभागम् महाभाग pos=a,g=m,c=2,n=s
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
महीधरम् महीधर pos=n,g=m,c=2,n=s