Original

प्रक्षये दारुणे जाते संहारे सर्वदेहिनाम् ।नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे ॥ ३ ॥

Segmented

प्रक्षये दारुणे जाते संहारे सर्व-देहिनाम् नाना शस्त्र-समावापे व्यतिषञ्ज्-रथ-द्विपे

Analysis

Word Lemma Parse
प्रक्षये प्रक्षय pos=n,g=m,c=7,n=s
दारुणे दारुण pos=a,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
संहारे संहार pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
समावापे समावाप pos=n,g=m,c=7,n=s
व्यतिषञ्ज् व्यतिषञ्ज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
द्विपे द्विप pos=n,g=m,c=7,n=s