Original

ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः ।पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः ॥ २९ ॥

Segmented

ततो वृकोदरः क्रुद्धः शल्यम् विव्याध सप्तभिः पञ्चभिः सहदेवः तु नकुलो दशभिः शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शल्यम् शल्य pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
नकुलो नकुल pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p