Original

तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् ।सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् ॥ २८ ॥

Segmented

तस्य शल्यः शरम् घोरम् मुमोच आशीविष-उपमम् सो अभ्यविध्यत् महात्मानम् वेगेन अभ्यपतत् च गाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
आशीविष आशीविष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
pos=i
गाम् गो pos=n,g=,c=2,n=s