Original

तमापतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः ।अवारयच्छरैस्तीक्ष्णैर्मत्तं द्विपमिवाङ्कुशैः ॥ २७ ॥

Segmented

तम् आपतन्तम् पत्ति-अश्वेभिः क्रुद्धो राजा युधिष्ठिरः अवारयत् शरैः तीक्ष्णैः मत्तम् द्विपम् इव अङ्कुशैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
पत्ति पत्ति pos=n,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
द्विपम् द्विप pos=n,g=m,c=2,n=s
इव इव pos=i
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p