Original

सा वध्यमाना शल्येन पाण्डवानामनीकिनी ।अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् ॥ २५ ॥

Segmented

सा वध्यमाना शल्येन पाण्डवानाम् अनीकिनी अजात-शत्रुम् कौन्तेयम् अभ्यधावद् युधिष्ठिरम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
शल्येन शल्य pos=n,g=m,c=3,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनी अनीकिनी pos=n,g=f,c=1,n=s
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s